Monday, January 1, 2018

Prasasti Yupa dari Kutai



१.रीमतः रीनऋन्दृश
२.कुदुंगश महत्मनः
३.पुत्रो ववर्म्मो वीख्यतः
४.वनकर्त्त यटनुमन्
५.तश पुतृ महत्मनः
६.तृयस्तृय इवग्नयः
७.तेसन्तृयनम्पृवरः
८.तोपोबलदमन्वीतः
९.रीमुलवर्मन् रजेन्द्रो
१०.यस्त्व बहुसुवर्न्नकम्
११.तश यत्नश युपो यम्
१२.दुइजेन्दृॆस्सम्पृकल्पीतः

१.च्रीमतो न्चमुख्यश
२.रज्नः रीमुलवर्मनः
३.दनम् पुञतमे क्सेतॄ
४.यद्दत्तम्वपृकेवऋ
५.द्वीजतीभ्यो ग्नीकल् पेभ्यः
६.वुनतीर्ङोसहस्रीकम्
७.तश पुञश युपो यम्
८.कृ्तो इपृॆरीहगतसी


१.रीमवीरजजकीर्त्तेः
२.रज्नः री मुलवर्मनः पुञम्
३.चृ्न्वन्तु वीपृमुख्यः
४.येचम्ये सधवः पुरुसः
५.बहुदनजीवदनम्
६.सकल् पौर्क्सम् सभुमीद्दनन्च
७.तेसम्पुञगननम्
८.युपो यम् स्त्बपीतो वीपृॆः

No comments:

Post a Comment

eBook Kitab Nabi Idris PDF

   Beli eBook Ini     Beli eBook Ini      Kitab Nabi Idris , adalah suatu karya keagamaan Semitik kuno, secara tradisi dianggap berasal dari...